8.14
ananya-cetāḥ satataṁ
yo māṁ smarati nityaśaḥ
tasyāhaṁ sulabhaḥ pārtha
nitya-yuktasya yoginaḥ
yo māṁ smarati nityaśaḥ
tasyāhaṁ sulabhaḥ pārtha
nitya-yuktasya yoginaḥ
ananya-cetāḥ—without deviation; satatam—always; yaḥ—anyone; mām—Me (Kṛṣṇa); smarati—remembers; nityaśaḥ—regularly; tasya—to him; aham—I am; sulabhaḥ—very easy to achieve; pārtha—O son of Pṛthā; nitya—regularly; yuktasya—engaged; yoginaḥ—of the devotee.
For one who remembers Me without deviation, I am easy to obtain, O son of Pṛthā, because of his constant engagement in devotional service

No comments:
Post a Comment