2.22
vāsāṁsi jīrṇāni yathā vihāya
navāni gṛhṇāti naro ’parāṇi
tathā śarīrāṇi vihāya jīrṇāny
anyāni saṁyāti navāni dehī
navāni gṛhṇāti naro ’parāṇi
tathā śarīrāṇi vihāya jīrṇāny
anyāni saṁyāti navāni dehī
vāsāṁsi—garments; jīrṇāni—old and worn out; yathā—as it is; vihāya—giving up; navāni—new garments; gṛhṇāti—does accept; naraḥ—a man; aparāṇi—other; tathā—in the same way; śarīrāṇi—bodies; vihāya—giving up; jīrṇāni—old and useless; anyāni—different; saṁyāti—verily accepts; navāni—new sets; dehī—the embodied.
As a person puts on new garments, giving up old ones, similarly, the soul accepts new material bodies, giving up the old and useless ones.

No comments:
Post a Comment