2.20
na jāyate mriyate vā kadācin
nāyaṁ bhūtvā bhavitā vā na bhūyaḥ
ajo nityaḥ śāśvato ’yaṁ purāṇo
na hanyate hanyamāne śarīre
nāyaṁ bhūtvā bhavitā vā na bhūyaḥ
ajo nityaḥ śāśvato ’yaṁ purāṇo
na hanyate hanyamāne śarīre
na—never; jāyate—takes birth; mriyate—never dies; vā—either; kadācit—at any time (past, present or future); na—never; ayam—this; bhūtvā—came into being; bhavitā—will come to be; vā—or; na—not; bhūyaḥ—or has come to be; ajaḥ—unborn; nityaḥ—eternal; śāśvataḥ—permanent; ayam—this; purāṇaḥ—the oldest; na—never; hanyate—is killed; hanyamāne—being killed; śarīre—by the body.
For the soul there is never birth nor death. Nor, having once been, does he ever cease to be. He is unborn, eternal, ever-existing, undying and primeval. He is not slain when the body is slain.

No comments:
Post a Comment