9.11
avajānanti māṁ mūḍhā
mānuṣīṁ tanum āśritam
paraṁ bhāvam ajānanto
mama bhūta-maheśvaram
mānuṣīṁ tanum āśritam
paraṁ bhāvam ajānanto
mama bhūta-maheśvaram
avajānanti—deride; mām—Me; mūḍhāḥ—foolish men; mānuṣīm—in a human form; tanum—body; āśritam—assuming; param—transcendental; bhāvam—nature; ajānantaḥ—not knowing; mama—Mine; bhūta—everything that be; maheśvaram—supreme proprietor.
Fools deride Me when I descend in the human form. They do not know My transcendental nature and My supreme dominion over all that be

No comments:
Post a Comment