2.69
yā niśā sarva-bhūtānāṁ
tasyāṁ jāgarti saṁyamī
yasyāṁ jāgrati bhūtāni
sā niśā paśyato muneḥ
tasyāṁ jāgarti saṁyamī
yasyāṁ jāgrati bhūtāni
sā niśā paśyato muneḥ
yā—what; niśā—is night; sarva—all; bhūtānām—of living entities; tasyām—in that; jāgarti—wakeful; saṁyamī—the self-controlled; yasyām—in which; jāgrati—awake; bhūtāni—all beings; sā—that is; niśā—night; paśyataḥ—for the introspective; muneḥ—sage.
What is night for all beings is the time of awakening for the self-controlled; and the time of awakening for all beings is night for the introspective sage.

No comments:
Post a Comment