2.12
na tv evāhaṁ jātu nāsaṁ
na tvaṁ neme janādhipāḥ
na caiva na bhaviṣyāmaḥ
sarve vayam ataḥ param
na tvaṁ neme janādhipāḥ
na caiva na bhaviṣyāmaḥ
sarve vayam ataḥ param
na—never; tu—but; eva—certainly; aham—I; jātu—become; na—never; āsam—existed; na—it is not so; tvam—yourself; na—not; ime—all these; janādhipāḥ—kings; na—never; ca—also; eva—certainly; na—not like that; bhaviṣyāmaḥ—shall exist; sarve—all of us; vayam—we; ataḥ param—hereafter.
Never was there a time when I did not exist, nor you, nor all these kings; nor in the future shall any of us cease to be.

No comments:
Post a Comment