Saturday, 5 September 2015

Chapter 1: Sloka 1



1.1
dhṛtarāṣṭra uvāca
dharma-kṣetre kuru-kṣetre
samavetā yuyutsavaḥ
māmakāḥ pāṇḍavāś caiva
kim akurvata sañjaya
dhṛtarāṣṭraḥ—King Dhṛtarāṣṭra; uvāca—said; dharma-kṣetre—in the place of pilgrimage; kuru-kṣetre—in the place named Kurukṣetra; samavetāḥ—assembled; yuyatsavaḥ—desiring to fight; māmakāḥ—my party (sons); pāṇḍavāḥ—the sons of Pāṇḍu; ca—and; eva-certainly; kim—what; akurvata—did they do; sañjaya—O Sañjaya.
Dhṛtarāṣṭra said: O Sañjaya, after assembling in the place of pilgrimage at Kurukṣetra, what did my sons and the sons of Pāṇḍu do, being desirous to fight?

No comments:

Post a Comment